B 17-15 Kumārasambhava

Manuscript culture infobox

Filmed in: B 17/15
Title: Kumārasambhava
Dimensions: 23 x 4.5 cm x 56 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/328
Remarks:

Reel No. B 17-15

Title Kumārasambhava

Remarks sargas 1-7

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete, damaged

Size 23.0 x 4.5 cm

Binding Hole 1, in the centre

Folios 56

Lines per Folio 5

Foliation figures in the left margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-328

Manuscript Features

Written by several hands. Writing is rubbed off on some folios and in places rewritten by a later hand. The last folio contains a full colophon, mostly illegible, that shows that the manuscript is complete.

Excerpts

Beginning

oṃ namo nārāyaṇāya ||

asty uttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ |
pūrvvāparau tāya(!)nidhī vigāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ ||

yaṃ sarvvaśailāḥ parikalpya vatsaṃ merau sthite dogdhari dohadakṣe |
bhāsvanti ratnāni vahauṣadhīś(!) ca ⁅pṛthūpadiṣṭāṃ duduhur ddharitrīṃ⁆ ||

anantaratnaprabhavasya yasya himan na saubhāgyavilopi jātaṃ |
eko hi doṣo guṇasannipāte nimajjatīndoḥ kiraṇeṣv ivāṅkaḥ ||

yaś cāpsarovibhramamaṇḍanānāṃ sampādayitrīṃ śikharair bbi⟪ba⟫bhartti |
balāhakacchedavi⁅bhaktarāgām akālasaṃdhyām iva dhātumattāṃ⁆ || (fol. 1v1-2r1)


«Sub-Colophons»

iti kumārasambhave mahākāvyo(!) prathamaḥ sarggaḥ || (fol. 9r1)

iti kumārasambhave mahākāvye dvitīyaḥ sarggaḥ || || (fol. 14r2-3)

iti kumārasambhave mahākāvye tritīyaḥ sarggaḥ || (fol. 22v2-3)

iti kumārasambhave mahāvācyo(!) caturthaḥ sarggaḥ || (fol. 27r5)

iti kumārasambhave mahākāvye pañcamaḥ sarggaḥ || (fol. 36v5-37r1)

... ...


End

utiṣṭha(!) vatseti hareṇa ..ktas tyaktvā bhayaṃ tasya puraḥ +tasthe ||
bhāryān tataḥ pa+ti mādhavañ ca prītyunmukhaṃ cūtaśaraṃ ha(!) vahantam ||

pūrvvaṃ yathā devapater nniyogaṃ mūrddhnāvahat kā⁅rmmu⁆kabāṇahastaḥ ||
prāptas tam evāśu gajendragāmī sambhidyamāno navayauvanena ||

atha vibudhagaṇāṃs tān inda(!)maulir vvisṛjya
kṣitidharapatikanyām ādadānaḥ kareṇa |
kanakakalaśarakṣābhaktiśobhāsanāthaṃ ..
kṣitiviracitaśayyaṃ kautukāramāg(!) āgāt ||

navapariṇayalajjābhūṣaṇāṃ<ref name="ftn1">The text continues on the next page, but mostly illegible.</ref> (fol. 56r1-5)

<references/>

Microfilm Details

Reel No. B 17/15

Date of Filming 04-09-1970

Exposures 59

Used Copy Kathmandu (scan)

Type of Film positive

Remarks the left margins are cut in the microfilm, with occasional loss of foliation but not of any text

Catalogued by AM

Date 16-08-2011