B 17-15 Kumārasambhava
Manuscript culture infobox
Filmed in: B 17/15
Title: Kumārasambhava
Dimensions: 23 x 4.5 cm x 56 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/328
Remarks:
Reel No. B 17-15
Title Kumārasambhava
Remarks sargas 1-7
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Maithili
Material palm-leaf
State complete, damaged
Size 23.0 x 4.5 cm
Binding Hole 1, in the centre
Folios 56
Lines per Folio 5
Foliation figures in the left margin of the verso
Date of Copying
Place of Deposit NAK
Accession No. 1-328
Manuscript Features
Written by several hands. Writing is rubbed off on some folios and in places rewritten by a later hand. The last folio contains a full colophon, mostly illegible, that shows that the manuscript is complete.
Excerpts
Beginning
oṃ namo nārāyaṇāya ||
asty uttarasyāṃ diśi devatātmā himālayo nāma nagādhirājaḥ |
pūrvvāparau tāya(!)nidhī vigāhya sthitaḥ pṛthivyā iva mānadaṇḍaḥ ||
yaṃ sarvvaśailāḥ parikalpya vatsaṃ merau sthite dogdhari dohadakṣe |
bhāsvanti ratnāni vahauṣadhīś(!) ca ⁅pṛthūpadiṣṭāṃ duduhur ddharitrīṃ⁆ ||
anantaratnaprabhavasya yasya himan na saubhāgyavilopi jātaṃ |
eko hi doṣo guṇasannipāte nimajjatīndoḥ kiraṇeṣv ivāṅkaḥ ||
yaś cāpsarovibhramamaṇḍanānāṃ sampādayitrīṃ śikharair bbi⟪ba⟫bhartti |
balāhakacchedavi⁅bhaktarāgām akālasaṃdhyām iva dhātumattāṃ⁆ || (fol. 1v1-2r1)
«Sub-Colophons»
iti kumārasambhave mahākāvyo(!) prathamaḥ sarggaḥ || (fol. 9r1)
iti kumārasambhave mahākāvye dvitīyaḥ sarggaḥ || || (fol. 14r2-3)
iti kumārasambhave mahākāvye tritīyaḥ sarggaḥ || (fol. 22v2-3)
iti kumārasambhave mahāvācyo(!) caturthaḥ sarggaḥ || (fol. 27r5)
iti kumārasambhave mahākāvye pañcamaḥ sarggaḥ || (fol. 36v5-37r1)
... ...
End
utiṣṭha(!) vatseti hareṇa ..ktas tyaktvā bhayaṃ tasya puraḥ +tasthe ||
bhāryān tataḥ pa+ti mādhavañ ca prītyunmukhaṃ cūtaśaraṃ ha(!) vahantam ||
pūrvvaṃ yathā devapater nniyogaṃ mūrddhnāvahat kā⁅rmmu⁆kabāṇahastaḥ ||
prāptas tam evāśu gajendragāmī sambhidyamāno navayauvanena ||
atha vibudhagaṇāṃs tān inda(!)maulir vvisṛjya
kṣitidharapatikanyām ādadānaḥ kareṇa |
kanakakalaśarakṣābhaktiśobhāsanāthaṃ ..
kṣitiviracitaśayyaṃ kautukāramāg(!) āgāt ||
navapariṇayalajjābhūṣaṇāṃ<ref name="ftn1">The text continues on the next page, but mostly illegible.</ref> (fol. 56r1-5)
<references/>
Microfilm Details
Reel No. B 17/15
Date of Filming 04-09-1970
Exposures 59
Used Copy Kathmandu (scan)
Type of Film positive
Remarks the left margins are cut in the microfilm, with occasional loss of foliation but not of any text
Catalogued by AM
Date 16-08-2011